ekādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकादशमः


11 98. buddhaṃ subhūti paripṛcchati vādicandraṃ kyantantarāyu bhaviṣyanti guṇe ratānām| bahu antarāyu bhaviṣyanti bhaṇāti śāsta tatu alpamātra parikīrtayiṣyāmi tāvat||1|| 99. pratibhāna neka vividhāni upapadyiṣyanti likhamāna prajña imu pāramitā jinānām| yuta śīghra vidyuta yathā parihāyiṣyanti akaritva artha jagatī imu mārakarma||2|| 100. kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe na mamātra nāma parikīrtitu nāyakena| na ca jāti bhūmi parikīrtitu nāpi gotraṃ na ca so śruṇiṣyati kṣipiṣyati mārakarma||3|| 101. evaṃ ta mūlamapahāya ajānamāno śākhāpalāśa parieṣayiṣyanti mūḍhāḥ| hastiṃ labhitva yatha hastipadaṃ gaveṣe tatha prajñapāramita śrutva sūtrānta eṣet||4|| 102. yatha bhojanaṃ śatarasaṃ labhiyāna kaścit mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam| tatha bodhisattva ima pāramitāṃ labhitvā (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim||5|| 103. satkārakāma bhaviṣyanti ca lābhakāmāḥ sāpekṣacitta kulasaṃstavasaṃprayuktāḥ| choritva dharma kariṣyanti adharmakāryaṃ patha hitva utpathagatā ima mārakarma||6|| 104. ye cāpi tasmi samaye imu dharma śreṣṭhaṃ śruṇanāya chandika utpādayiṣyanti śraddhām| te dharmabhāṇaka viditvana kāryayuktaṃ premāpanīta gamiṣyanti sudurmanāśca||7|| 105. imi mārakarma bhaviṣyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā| yehī samākulikṛtā bahu bhikṣu tatra prajñāya pāramita etu na dhārayanti||8|| 106. ye te bhavanti ratanā ya anarghaprāptā te durlabhā bahupratyarthika nityakālam| emeva prajñavarapāramitā jinānāṃ durlābhu dharmaratanaṃ baddupadravaṃ ca||9|| 107. navayānaprasthita sa sattva parīttabuddhiḥ ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti| māro'tra utsuku bhaviṣyati antarāye buddhā daśaddiśi parigrahasaṃprayuktāḥ||10|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśamaḥ||